A 1328-18 Maṇīṣāpañcaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/18
Title: Maṇīṣāpañcaka
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1328-18 Inventory No.: New

Title Manīṣāpañcaka and Madhumañjarī

Author Śaṅkarācārya / Bālagopālendu

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanāgarī

Material paper

State complete

Size 20.5 x 10.0 cm

Folios 20

Lines per Folio 6

Foliation figures in upper left and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5715

Manuscript Features

Excerpts

«Beginning of the root text:»

jāgratsvapnasuṣuptiṣu sphuṭatarā yā saṃvid ujjṛmbhate

yā brahmādipipīlikāntatanuṣu protā jagatsākṣiṇī ||

saivā haṃ na ca dṛśyavastvatidṛḍhaḥ prajñāpi yasyāsti cec-

cāṇḍālo stu sa tu dvijo stu gurur ityeṣā manīṣā mama || 1 || (fol. 5r7–8)

«Beginning of the commentary:»

mahāniyantā paricchedaśūnyo yaṃ vibhedabhramaḥ dvaitabhrāntiḥ kaḥ kutaḥ saṃbhavati na kutopītyarthaḥ pratyagekarasasyavastuno niṣprapañcoktokter iti bhāvaḥ evaṃ kevala paramārthikadṛṣṭim avalambyā ʼkṣiptasannācāryo yaṃ devastārako padeṣṭā pūrṇapuruṣo viśveśvaro bhavitum arhatīti niścitya yathoktam evam etat etādṛśadṛṣṭimatsu bhavādṛśeṣu nāsmākaṃ caṇḍālatvādipratītir ityabhipretya jāgrad ityādibhir paṃcabhiḥ ślokaiḥ svānubhavaṃ nirūpayati (fol. 5r1–4)

«End of the root text:»

yatsaukhyāṃbudhileṣaleṣata ime śakrādayo nirvṛtā

yaccitte nitarāṃ praśāntakalane labdhvā munir nirvṛtaḥ ||

yasmin nityasykhāmbudhau gali[ta]dhīr brahmaiva na brahmavid

yaḥ kaścit sasurendravanditapado nūnaṃ manīṣā mama || 5 || (fol. 8r7–9)

«End of the commentary:»

sa brahmaiva brahmasvarūpa eva na brahmavit brahma vettīti brahmavit sa na bhavati vṛtter uparatattvāt vṛtyadhīnaṃ hi vedyatvaṃ vedītritvañca ya etādṛśaḥ kaścana ityanena brahmavit nirvikalpasamādhimān loke durlabhatara iti gamyate sarvasiddho brahmavit variṣṭhaḥ surendravanditapadaḥ surāḥ devās teṣāṃ indraḥ svāmī śatamakahaḥ tena vanditaṃ namaskṛtaṃ padaṃ pādo yasya sa tathā nūnaṃ satyaṃ asminnarthe na saṃśayaḥ || evaṃ mama manīṣeti spaṣṭaṃ || 5 || ||

manīṣāpañcakasyevaṃ kṛtā ṭīkā manoharā ||

bālagopālendunāmnā muninā madhumañjarī || 5 || || (fol. 7v4–8 )

Colophon

iti manīṣāpañcakavyākhyā samāptā || || ❁ || || (fol. 7v8)

Microfilm Details

Reel No. A 1328/18

Date of Filming 08-08-1988

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 29-04-2009

Bibliography