A 1328-18 Maṇīṣāpañcaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1328/18
Title: Maṇīṣāpañcaka
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1328-18 Inventory No.: New
Title Manīṣāpañcaka and Madhumañjarī
Author Śaṅkarācārya / Bālagopālendu
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanāgarī
Material paper
State complete
Size 20.5 x 10.0 cm
Folios 20
Lines per Folio 6
Foliation figures in upper left and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5715
Manuscript Features
Excerpts
«Beginning of the root text:»
jāgratsvapnasuṣuptiṣu sphuṭatarā yā saṃvid ujjṛmbhate
yā brahmādipipīlikāntatanuṣu protā jagatsākṣiṇī ||
saivā haṃ na ca dṛśyavastvatidṛḍhaḥ prajñāpi yasyāsti cec-
cāṇḍālo stu sa tu dvijo stu gurur ityeṣā manīṣā mama || 1 || (fol. 5r7–8)
«Beginning of the commentary:»
mahāniyantā paricchedaśūnyo yaṃ vibhedabhramaḥ dvaitabhrāntiḥ kaḥ kutaḥ saṃbhavati na kutopītyarthaḥ pratyagekarasasyavastuno niṣprapañcoktokter iti bhāvaḥ evaṃ kevala paramārthikadṛṣṭim avalambyā ʼkṣiptasannācāryo yaṃ devastārako padeṣṭā pūrṇapuruṣo viśveśvaro bhavitum arhatīti niścitya yathoktam evam etat etādṛśadṛṣṭimatsu bhavādṛśeṣu nāsmākaṃ caṇḍālatvādipratītir ityabhipretya jāgrad ityādibhir paṃcabhiḥ ślokaiḥ svānubhavaṃ nirūpayati (fol. 5r1–4)
«End of the root text:»
yatsaukhyāṃbudhileṣaleṣata ime śakrādayo nirvṛtā
yaccitte nitarāṃ praśāntakalane labdhvā munir nirvṛtaḥ ||
yasmin nityasykhāmbudhau gali[ta]dhīr brahmaiva na brahmavid
yaḥ kaścit sasurendravanditapado nūnaṃ manīṣā mama || 5 || (fol. 8r7–9)
«End of the commentary:»
sa brahmaiva brahmasvarūpa eva na brahmavit brahma vettīti brahmavit sa na bhavati vṛtter uparatattvāt vṛtyadhīnaṃ hi vedyatvaṃ vedītritvañca ya etādṛśaḥ kaścana ityanena brahmavit nirvikalpasamādhimān loke durlabhatara iti gamyate sarvasiddho brahmavit variṣṭhaḥ surendravanditapadaḥ surāḥ devās teṣāṃ indraḥ svāmī śatamakahaḥ tena vanditaṃ namaskṛtaṃ padaṃ pādo yasya sa tathā nūnaṃ satyaṃ asminnarthe na saṃśayaḥ || evaṃ mama manīṣeti spaṣṭaṃ || 5 || ||
manīṣāpañcakasyevaṃ kṛtā ṭīkā manoharā ||
bālagopālendunāmnā muninā madhumañjarī || 5 || || (fol. 7v4–8 )
Colophon
iti manīṣāpañcakavyākhyā samāptā || || ❁ || || (fol. 7v8)
Microfilm Details
Reel No. A 1328/18
Date of Filming 08-08-1988
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 29-04-2009
Bibliography